जोखिमस्य मापनम्

जोखिमस्य मापनम्
जोखिमः तस्य परिणामस्य सम्भावनायां परिवर्तनशीलतायाः सह सम्बद्धः अस्ति । यदि कस्यापि सम्पत्तिस्य प्रतिफलनस्य परिवर्तनशीलता नास्ति तर्हि तस्य जोखिमः नास्ति । प्रतिफलस्य परिवर्तनशीलतां अथवा सम्पत्तिसम्बद्धं जोखिमं मापनार्थं भिन्नाः उपायाः सन्ति
जोखिमस्य व्यवहारदृष्टिः निम्नलिखितस्य उपयोगेन प्राप्तुं शक्यते :
(1) संवेदनशीलता विश्लेषणं वा श्रेणीविधिः, तथा
(2) संभाव्यता वितरण।
जोखिमस्य परिमाणात्मकं वा सांख्यिकीयमापं अन्तर्भवति
(1) मानकविचलनं, तथा
(2) भिन्नता गुणांक।